Declension table of ?durupasada

Deva

NeuterSingularDualPlural
Nominativedurupasadam durupasade durupasadāni
Vocativedurupasada durupasade durupasadāni
Accusativedurupasadam durupasade durupasadāni
Instrumentaldurupasadena durupasadābhyām durupasadaiḥ
Dativedurupasadāya durupasadābhyām durupasadebhyaḥ
Ablativedurupasadāt durupasadābhyām durupasadebhyaḥ
Genitivedurupasadasya durupasadayoḥ durupasadānām
Locativedurupasade durupasadayoḥ durupasadeṣu

Compound durupasada -

Adverb -durupasadam -durupasadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria