Declension table of ?durupakramā

Deva

FeminineSingularDualPlural
Nominativedurupakramā durupakrame durupakramāḥ
Vocativedurupakrame durupakrame durupakramāḥ
Accusativedurupakramām durupakrame durupakramāḥ
Instrumentaldurupakramayā durupakramābhyām durupakramābhiḥ
Dativedurupakramāyai durupakramābhyām durupakramābhyaḥ
Ablativedurupakramāyāḥ durupakramābhyām durupakramābhyaḥ
Genitivedurupakramāyāḥ durupakramayoḥ durupakramāṇām
Locativedurupakramāyām durupakramayoḥ durupakramāsu

Adverb -durupakramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria