Declension table of ?durupadiṣṭa

Deva

NeuterSingularDualPlural
Nominativedurupadiṣṭam durupadiṣṭe durupadiṣṭāni
Vocativedurupadiṣṭa durupadiṣṭe durupadiṣṭāni
Accusativedurupadiṣṭam durupadiṣṭe durupadiṣṭāni
Instrumentaldurupadiṣṭena durupadiṣṭābhyām durupadiṣṭaiḥ
Dativedurupadiṣṭāya durupadiṣṭābhyām durupadiṣṭebhyaḥ
Ablativedurupadiṣṭāt durupadiṣṭābhyām durupadiṣṭebhyaḥ
Genitivedurupadiṣṭasya durupadiṣṭayoḥ durupadiṣṭānām
Locativedurupadiṣṭe durupadiṣṭayoḥ durupadiṣṭeṣu

Compound durupadiṣṭa -

Adverb -durupadiṣṭam -durupadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria