Declension table of ?durupāya

Deva

MasculineSingularDualPlural
Nominativedurupāyaḥ durupāyau durupāyāḥ
Vocativedurupāya durupāyau durupāyāḥ
Accusativedurupāyam durupāyau durupāyān
Instrumentaldurupāyeṇa durupāyābhyām durupāyaiḥ durupāyebhiḥ
Dativedurupāyāya durupāyābhyām durupāyebhyaḥ
Ablativedurupāyāt durupāyābhyām durupāyebhyaḥ
Genitivedurupāyasya durupāyayoḥ durupāyāṇām
Locativedurupāye durupāyayoḥ durupāyeṣu

Compound durupāya -

Adverb -durupāyam -durupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria