Declension table of ?durupāpā

Deva

FeminineSingularDualPlural
Nominativedurupāpā durupāpe durupāpāḥ
Vocativedurupāpe durupāpe durupāpāḥ
Accusativedurupāpām durupāpe durupāpāḥ
Instrumentaldurupāpayā durupāpābhyām durupāpābhiḥ
Dativedurupāpāyai durupāpābhyām durupāpābhyaḥ
Ablativedurupāpāyāḥ durupāpābhyām durupāpābhyaḥ
Genitivedurupāpāyāḥ durupāpayoḥ durupāpāṇām
Locativedurupāpāyām durupāpayoḥ durupāpāsu

Adverb -durupāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria