Declension table of ?durudvaha

Deva

MasculineSingularDualPlural
Nominativedurudvahaḥ durudvahau durudvahāḥ
Vocativedurudvaha durudvahau durudvahāḥ
Accusativedurudvaham durudvahau durudvahān
Instrumentaldurudvahena durudvahābhyām durudvahaiḥ durudvahebhiḥ
Dativedurudvahāya durudvahābhyām durudvahebhyaḥ
Ablativedurudvahāt durudvahābhyām durudvahebhyaḥ
Genitivedurudvahasya durudvahayoḥ durudvahānām
Locativedurudvahe durudvahayoḥ durudvaheṣu

Compound durudvaha -

Adverb -durudvaham -durudvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria