Declension table of ?durudaya

Deva

MasculineSingularDualPlural
Nominativedurudayaḥ durudayau durudayāḥ
Vocativedurudaya durudayau durudayāḥ
Accusativedurudayam durudayau durudayān
Instrumentaldurudayena durudayābhyām durudayaiḥ durudayebhiḥ
Dativedurudayāya durudayābhyām durudayebhyaḥ
Ablativedurudayāt durudayābhyām durudayebhyaḥ
Genitivedurudayasya durudayayoḥ durudayānām
Locativedurudaye durudayayoḥ durudayeṣu

Compound durudaya -

Adverb -durudayam -durudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria