Declension table of ?durudarka

Deva

NeuterSingularDualPlural
Nominativedurudarkam durudarke durudarkāṇi
Vocativedurudarka durudarke durudarkāṇi
Accusativedurudarkam durudarke durudarkāṇi
Instrumentaldurudarkeṇa durudarkābhyām durudarkaiḥ
Dativedurudarkāya durudarkābhyām durudarkebhyaḥ
Ablativedurudarkāt durudarkābhyām durudarkebhyaḥ
Genitivedurudarkasya durudarkayoḥ durudarkāṇām
Locativedurudarke durudarkayoḥ durudarkeṣu

Compound durudarka -

Adverb -durudarkam -durudarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria