Declension table of ?durudāharā

Deva

FeminineSingularDualPlural
Nominativedurudāharā durudāhare durudāharāḥ
Vocativedurudāhare durudāhare durudāharāḥ
Accusativedurudāharām durudāhare durudāharāḥ
Instrumentaldurudāharayā durudāharābhyām durudāharābhiḥ
Dativedurudāharāyai durudāharābhyām durudāharābhyaḥ
Ablativedurudāharāyāḥ durudāharābhyām durudāharābhyaḥ
Genitivedurudāharāyāḥ durudāharayoḥ durudāharāṇām
Locativedurudāharāyām durudāharayoḥ durudāharāsu

Adverb -durudāharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria