Declension table of ?durucchedyā

Deva

FeminineSingularDualPlural
Nominativedurucchedyā durucchedye durucchedyāḥ
Vocativedurucchedye durucchedye durucchedyāḥ
Accusativedurucchedyām durucchedye durucchedyāḥ
Instrumentaldurucchedyayā durucchedyābhyām durucchedyābhiḥ
Dativedurucchedyāyai durucchedyābhyām durucchedyābhyaḥ
Ablativedurucchedyāyāḥ durucchedyābhyām durucchedyābhyaḥ
Genitivedurucchedyāyāḥ durucchedyayoḥ durucchedyānām
Locativedurucchedyāyām durucchedyayoḥ durucchedyāsu

Adverb -durucchedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria