Declension table of ?durokaśocis

Deva

MasculineSingularDualPlural
Nominativedurokaśociḥ durokaśociṣau durokaśociṣaḥ
Vocativedurokaśociḥ durokaśociṣau durokaśociṣaḥ
Accusativedurokaśociṣam durokaśociṣau durokaśociṣaḥ
Instrumentaldurokaśociṣā durokaśocirbhyām durokaśocirbhiḥ
Dativedurokaśociṣe durokaśocirbhyām durokaśocirbhyaḥ
Ablativedurokaśociṣaḥ durokaśocirbhyām durokaśocirbhyaḥ
Genitivedurokaśociṣaḥ durokaśociṣoḥ durokaśociṣām
Locativedurokaśociṣi durokaśociṣoḥ durokaśociḥṣu

Compound durokaśocis -

Adverb -durokaśocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria