Declension table of ?duroṣa

Deva

MasculineSingularDualPlural
Nominativeduroṣaḥ duroṣau duroṣāḥ
Vocativeduroṣa duroṣau duroṣāḥ
Accusativeduroṣam duroṣau duroṣān
Instrumentalduroṣeṇa duroṣābhyām duroṣaiḥ duroṣebhiḥ
Dativeduroṣāya duroṣābhyām duroṣebhyaḥ
Ablativeduroṣāt duroṣābhyām duroṣebhyaḥ
Genitiveduroṣasya duroṣayoḥ duroṣāṇām
Locativeduroṣe duroṣayoḥ duroṣeṣu

Compound duroṣa -

Adverb -duroṣam -duroṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria