Declension table of ?duroṇasadā

Deva

FeminineSingularDualPlural
Nominativeduroṇasadā duroṇasade duroṇasadāḥ
Vocativeduroṇasade duroṇasade duroṇasadāḥ
Accusativeduroṇasadām duroṇasade duroṇasadāḥ
Instrumentalduroṇasadayā duroṇasadābhyām duroṇasadābhiḥ
Dativeduroṇasadāyai duroṇasadābhyām duroṇasadābhyaḥ
Ablativeduroṇasadāyāḥ duroṇasadābhyām duroṇasadābhyaḥ
Genitiveduroṇasadāyāḥ duroṇasadayoḥ duroṇasadānām
Locativeduroṇasadāyām duroṇasadayoḥ duroṇasadāsu

Adverb -duroṇasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria