Declension table of ?durnyasta

Deva

MasculineSingularDualPlural
Nominativedurnyastaḥ durnyastau durnyastāḥ
Vocativedurnyasta durnyastau durnyastāḥ
Accusativedurnyastam durnyastau durnyastān
Instrumentaldurnyastena durnyastābhyām durnyastaiḥ durnyastebhiḥ
Dativedurnyastāya durnyastābhyām durnyastebhyaḥ
Ablativedurnyastāt durnyastābhyām durnyastebhyaḥ
Genitivedurnyastasya durnyastayoḥ durnyastānām
Locativedurnyaste durnyastayoḥ durnyasteṣu

Compound durnyasta -

Adverb -durnyastam -durnyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria