Declension table of ?durniyantu

Deva

MasculineSingularDualPlural
Nominativedurniyantuḥ durniyantū durniyantavaḥ
Vocativedurniyanto durniyantū durniyantavaḥ
Accusativedurniyantum durniyantū durniyantūn
Instrumentaldurniyantunā durniyantubhyām durniyantubhiḥ
Dativedurniyantave durniyantubhyām durniyantubhyaḥ
Ablativedurniyantoḥ durniyantubhyām durniyantubhyaḥ
Genitivedurniyantoḥ durniyantvoḥ durniyantūnām
Locativedurniyantau durniyantvoḥ durniyantuṣu

Compound durniyantu -

Adverb -durniyantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria