Declension table of ?durnivedyā

Deva

FeminineSingularDualPlural
Nominativedurnivedyā durnivedye durnivedyāḥ
Vocativedurnivedye durnivedye durnivedyāḥ
Accusativedurnivedyām durnivedye durnivedyāḥ
Instrumentaldurnivedyayā durnivedyābhyām durnivedyābhiḥ
Dativedurnivedyāyai durnivedyābhyām durnivedyābhyaḥ
Ablativedurnivedyāyāḥ durnivedyābhyām durnivedyābhyaḥ
Genitivedurnivedyāyāḥ durnivedyayoḥ durnivedyānām
Locativedurnivedyāyām durnivedyayoḥ durnivedyāsu

Adverb -durnivedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria