Declension table of ?durnivartyā

Deva

FeminineSingularDualPlural
Nominativedurnivartyā durnivartye durnivartyāḥ
Vocativedurnivartye durnivartye durnivartyāḥ
Accusativedurnivartyām durnivartye durnivartyāḥ
Instrumentaldurnivartyayā durnivartyābhyām durnivartyābhiḥ
Dativedurnivartyāyai durnivartyābhyām durnivartyābhyaḥ
Ablativedurnivartyāyāḥ durnivartyābhyām durnivartyābhyaḥ
Genitivedurnivartyāyāḥ durnivartyayoḥ durnivartyānām
Locativedurnivartyāyām durnivartyayoḥ durnivartyāsu

Adverb -durnivartyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria