Declension table of ?durnivārya

Deva

NeuterSingularDualPlural
Nominativedurnivāryam durnivārye durnivāryāṇi
Vocativedurnivārya durnivārye durnivāryāṇi
Accusativedurnivāryam durnivārye durnivāryāṇi
Instrumentaldurnivāryeṇa durnivāryābhyām durnivāryaiḥ
Dativedurnivāryāya durnivāryābhyām durnivāryebhyaḥ
Ablativedurnivāryāt durnivāryābhyām durnivāryebhyaḥ
Genitivedurnivāryasya durnivāryayoḥ durnivāryāṇām
Locativedurnivārye durnivāryayoḥ durnivāryeṣu

Compound durnivārya -

Adverb -durnivāryam -durnivāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria