Declension table of ?durnivārya

Deva

MasculineSingularDualPlural
Nominativedurnivāryaḥ durnivāryau durnivāryāḥ
Vocativedurnivārya durnivāryau durnivāryāḥ
Accusativedurnivāryam durnivāryau durnivāryān
Instrumentaldurnivāryeṇa durnivāryābhyām durnivāryaiḥ durnivāryebhiḥ
Dativedurnivāryāya durnivāryābhyām durnivāryebhyaḥ
Ablativedurnivāryāt durnivāryābhyām durnivāryebhyaḥ
Genitivedurnivāryasya durnivāryayoḥ durnivāryāṇām
Locativedurnivārye durnivāryayoḥ durnivāryeṣu

Compound durnivārya -

Adverb -durnivāryam -durnivāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria