Declension table of durnivāra

Deva

MasculineSingularDualPlural
Nominativedurnivāraḥ durnivārau durnivārāḥ
Vocativedurnivāra durnivārau durnivārāḥ
Accusativedurnivāram durnivārau durnivārān
Instrumentaldurnivāreṇa durnivārābhyām durnivāraiḥ durnivārebhiḥ
Dativedurnivārāya durnivārābhyām durnivārebhyaḥ
Ablativedurnivārāt durnivārābhyām durnivārebhyaḥ
Genitivedurnivārasya durnivārayoḥ durnivārāṇām
Locativedurnivāre durnivārayoḥ durnivāreṣu

Compound durnivāra -

Adverb -durnivāram -durnivārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria