Declension table of ?durnirīkṣyā

Deva

FeminineSingularDualPlural
Nominativedurnirīkṣyā durnirīkṣye durnirīkṣyāḥ
Vocativedurnirīkṣye durnirīkṣye durnirīkṣyāḥ
Accusativedurnirīkṣyām durnirīkṣye durnirīkṣyāḥ
Instrumentaldurnirīkṣyayā durnirīkṣyābhyām durnirīkṣyābhiḥ
Dativedurnirīkṣyāyai durnirīkṣyābhyām durnirīkṣyābhyaḥ
Ablativedurnirīkṣyāyāḥ durnirīkṣyābhyām durnirīkṣyābhyaḥ
Genitivedurnirīkṣyāyāḥ durnirīkṣyayoḥ durnirīkṣyāṇām
Locativedurnirīkṣyāyām durnirīkṣyayoḥ durnirīkṣyāsu

Adverb -durnirīkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria