Declension table of ?durnirīkṣaṇā

Deva

FeminineSingularDualPlural
Nominativedurnirīkṣaṇā durnirīkṣaṇe durnirīkṣaṇāḥ
Vocativedurnirīkṣaṇe durnirīkṣaṇe durnirīkṣaṇāḥ
Accusativedurnirīkṣaṇām durnirīkṣaṇe durnirīkṣaṇāḥ
Instrumentaldurnirīkṣaṇayā durnirīkṣaṇābhyām durnirīkṣaṇābhiḥ
Dativedurnirīkṣaṇāyai durnirīkṣaṇābhyām durnirīkṣaṇābhyaḥ
Ablativedurnirīkṣaṇāyāḥ durnirīkṣaṇābhyām durnirīkṣaṇābhyaḥ
Genitivedurnirīkṣaṇāyāḥ durnirīkṣaṇayoḥ durnirīkṣaṇānām
Locativedurnirīkṣaṇāyām durnirīkṣaṇayoḥ durnirīkṣaṇāsu

Adverb -durnirīkṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria