Declension table of ?durnirīkṣa

Deva

MasculineSingularDualPlural
Nominativedurnirīkṣaḥ durnirīkṣau durnirīkṣāḥ
Vocativedurnirīkṣa durnirīkṣau durnirīkṣāḥ
Accusativedurnirīkṣam durnirīkṣau durnirīkṣān
Instrumentaldurnirīkṣeṇa durnirīkṣābhyām durnirīkṣaiḥ durnirīkṣebhiḥ
Dativedurnirīkṣāya durnirīkṣābhyām durnirīkṣebhyaḥ
Ablativedurnirīkṣāt durnirīkṣābhyām durnirīkṣebhyaḥ
Genitivedurnirīkṣasya durnirīkṣayoḥ durnirīkṣāṇām
Locativedurnirīkṣe durnirīkṣayoḥ durnirīkṣeṣu

Compound durnirīkṣa -

Adverb -durnirīkṣam -durnirīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria