Declension table of ?durniṣedhā

Deva

FeminineSingularDualPlural
Nominativedurniṣedhā durniṣedhe durniṣedhāḥ
Vocativedurniṣedhe durniṣedhe durniṣedhāḥ
Accusativedurniṣedhām durniṣedhe durniṣedhāḥ
Instrumentaldurniṣedhayā durniṣedhābhyām durniṣedhābhiḥ
Dativedurniṣedhāyai durniṣedhābhyām durniṣedhābhyaḥ
Ablativedurniṣedhāyāḥ durniṣedhābhyām durniṣedhābhyaḥ
Genitivedurniṣedhāyāḥ durniṣedhayoḥ durniṣedhānām
Locativedurniṣedhāyām durniṣedhayoḥ durniṣedhāsu

Adverb -durniṣedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria