Declension table of ?durnarendra

Deva

MasculineSingularDualPlural
Nominativedurnarendraḥ durnarendrau durnarendrāḥ
Vocativedurnarendra durnarendrau durnarendrāḥ
Accusativedurnarendram durnarendrau durnarendrān
Instrumentaldurnarendreṇa durnarendrābhyām durnarendraiḥ durnarendrebhiḥ
Dativedurnarendrāya durnarendrābhyām durnarendrebhyaḥ
Ablativedurnarendrāt durnarendrābhyām durnarendrebhyaḥ
Genitivedurnarendrasya durnarendrayoḥ durnarendrāṇām
Locativedurnarendre durnarendrayoḥ durnarendreṣu

Compound durnarendra -

Adverb -durnarendram -durnarendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria