Declension table of ?durnāmaka

Deva

NeuterSingularDualPlural
Nominativedurnāmakam durnāmake durnāmakāni
Vocativedurnāmaka durnāmake durnāmakāni
Accusativedurnāmakam durnāmake durnāmakāni
Instrumentaldurnāmakena durnāmakābhyām durnāmakaiḥ
Dativedurnāmakāya durnāmakābhyām durnāmakebhyaḥ
Ablativedurnāmakāt durnāmakābhyām durnāmakebhyaḥ
Genitivedurnāmakasya durnāmakayoḥ durnāmakānām
Locativedurnāmake durnāmakayoḥ durnāmakeṣu

Compound durnāmaka -

Adverb -durnāmakam -durnāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria