Declension table of ?durnāmāri

Deva

MasculineSingularDualPlural
Nominativedurnāmāriḥ durnāmārī durnāmārayaḥ
Vocativedurnāmāre durnāmārī durnāmārayaḥ
Accusativedurnāmārim durnāmārī durnāmārīn
Instrumentaldurnāmāriṇā durnāmāribhyām durnāmāribhiḥ
Dativedurnāmāraye durnāmāribhyām durnāmāribhyaḥ
Ablativedurnāmāreḥ durnāmāribhyām durnāmāribhyaḥ
Genitivedurnāmāreḥ durnāmāryoḥ durnāmārīṇām
Locativedurnāmārau durnāmāryoḥ durnāmāriṣu

Compound durnāmāri -

Adverb -durnāmāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria