Declension table of ?durnṛpa

Deva

MasculineSingularDualPlural
Nominativedurnṛpaḥ durnṛpau durnṛpāḥ
Vocativedurnṛpa durnṛpau durnṛpāḥ
Accusativedurnṛpam durnṛpau durnṛpān
Instrumentaldurnṛpeṇa durnṛpābhyām durnṛpaiḥ durnṛpebhiḥ
Dativedurnṛpāya durnṛpābhyām durnṛpebhyaḥ
Ablativedurnṛpāt durnṛpābhyām durnṛpebhyaḥ
Genitivedurnṛpasya durnṛpayoḥ durnṛpāṇām
Locativedurnṛpe durnṛpayoḥ durnṛpeṣu

Compound durnṛpa -

Adverb -durnṛpam -durnṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria