Declension table of ?durmūlyā

Deva

FeminineSingularDualPlural
Nominativedurmūlyā durmūlye durmūlyāḥ
Vocativedurmūlye durmūlye durmūlyāḥ
Accusativedurmūlyām durmūlye durmūlyāḥ
Instrumentaldurmūlyayā durmūlyābhyām durmūlyābhiḥ
Dativedurmūlyāyai durmūlyābhyām durmūlyābhyaḥ
Ablativedurmūlyāyāḥ durmūlyābhyām durmūlyābhyaḥ
Genitivedurmūlyāyāḥ durmūlyayoḥ durmūlyānām
Locativedurmūlyāyām durmūlyayoḥ durmūlyāsu

Adverb -durmūlyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria