Declension table of ?durmūlya

Deva

NeuterSingularDualPlural
Nominativedurmūlyam durmūlye durmūlyāni
Vocativedurmūlya durmūlye durmūlyāni
Accusativedurmūlyam durmūlye durmūlyāni
Instrumentaldurmūlyena durmūlyābhyām durmūlyaiḥ
Dativedurmūlyāya durmūlyābhyām durmūlyebhyaḥ
Ablativedurmūlyāt durmūlyābhyām durmūlyebhyaḥ
Genitivedurmūlyasya durmūlyayoḥ durmūlyānām
Locativedurmūlye durmūlyayoḥ durmūlyeṣu

Compound durmūlya -

Adverb -durmūlyam -durmūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria