Declension table of ?durmūlya

Deva

MasculineSingularDualPlural
Nominativedurmūlyaḥ durmūlyau durmūlyāḥ
Vocativedurmūlya durmūlyau durmūlyāḥ
Accusativedurmūlyam durmūlyau durmūlyān
Instrumentaldurmūlyena durmūlyābhyām durmūlyaiḥ durmūlyebhiḥ
Dativedurmūlyāya durmūlyābhyām durmūlyebhyaḥ
Ablativedurmūlyāt durmūlyābhyām durmūlyebhyaḥ
Genitivedurmūlyasya durmūlyayoḥ durmūlyānām
Locativedurmūlye durmūlyayoḥ durmūlyeṣu

Compound durmūlya -

Adverb -durmūlyam -durmūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria