Declension table of ?durmocahastagrāhā

Deva

FeminineSingularDualPlural
Nominativedurmocahastagrāhā durmocahastagrāhe durmocahastagrāhāḥ
Vocativedurmocahastagrāhe durmocahastagrāhe durmocahastagrāhāḥ
Accusativedurmocahastagrāhām durmocahastagrāhe durmocahastagrāhāḥ
Instrumentaldurmocahastagrāhayā durmocahastagrāhābhyām durmocahastagrāhābhiḥ
Dativedurmocahastagrāhāyai durmocahastagrāhābhyām durmocahastagrāhābhyaḥ
Ablativedurmocahastagrāhāyāḥ durmocahastagrāhābhyām durmocahastagrāhābhyaḥ
Genitivedurmocahastagrāhāyāḥ durmocahastagrāhayoḥ durmocahastagrāhāṇām
Locativedurmocahastagrāhāyām durmocahastagrāhayoḥ durmocahastagrāhāsu

Adverb -durmocahastagrāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria