Declension table of ?durmocā

Deva

FeminineSingularDualPlural
Nominativedurmocā durmoce durmocāḥ
Vocativedurmoce durmoce durmocāḥ
Accusativedurmocām durmoce durmocāḥ
Instrumentaldurmocayā durmocābhyām durmocābhiḥ
Dativedurmocāyai durmocābhyām durmocābhyaḥ
Ablativedurmocāyāḥ durmocābhyām durmocābhyaḥ
Genitivedurmocāyāḥ durmocayoḥ durmocānām
Locativedurmocāyām durmocayoḥ durmocāsu

Adverb -durmocam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria