Declension table of ?durmoca

Deva

NeuterSingularDualPlural
Nominativedurmocam durmoce durmocāni
Vocativedurmoca durmoce durmocāni
Accusativedurmocam durmoce durmocāni
Instrumentaldurmocena durmocābhyām durmocaiḥ
Dativedurmocāya durmocābhyām durmocebhyaḥ
Ablativedurmocāt durmocābhyām durmocebhyaḥ
Genitivedurmocasya durmocayoḥ durmocānām
Locativedurmoce durmocayoḥ durmoceṣu

Compound durmoca -

Adverb -durmocam -durmocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria