Declension table of ?durmoca

Deva

MasculineSingularDualPlural
Nominativedurmocaḥ durmocau durmocāḥ
Vocativedurmoca durmocau durmocāḥ
Accusativedurmocam durmocau durmocān
Instrumentaldurmocena durmocābhyām durmocaiḥ durmocebhiḥ
Dativedurmocāya durmocābhyām durmocebhyaḥ
Ablativedurmocāt durmocābhyām durmocebhyaḥ
Genitivedurmocasya durmocayoḥ durmocānām
Locativedurmoce durmocayoḥ durmoceṣu

Compound durmoca -

Adverb -durmocam -durmocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria