Declension table of ?durmitra

Deva

NeuterSingularDualPlural
Nominativedurmitram durmitre durmitrāṇi
Vocativedurmitra durmitre durmitrāṇi
Accusativedurmitram durmitre durmitrāṇi
Instrumentaldurmitreṇa durmitrābhyām durmitraiḥ
Dativedurmitrāya durmitrābhyām durmitrebhyaḥ
Ablativedurmitrāt durmitrābhyām durmitrebhyaḥ
Genitivedurmitrasya durmitrayoḥ durmitrāṇām
Locativedurmitre durmitrayoḥ durmitreṣu

Compound durmitra -

Adverb -durmitram -durmitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria