Declension table of ?durmilā

Deva

FeminineSingularDualPlural
Nominativedurmilā durmile durmilāḥ
Vocativedurmile durmile durmilāḥ
Accusativedurmilām durmile durmilāḥ
Instrumentaldurmilayā durmilābhyām durmilābhiḥ
Dativedurmilāyai durmilābhyām durmilābhyaḥ
Ablativedurmilāyāḥ durmilābhyām durmilābhyaḥ
Genitivedurmilāyāḥ durmilayoḥ durmilānām
Locativedurmilāyām durmilayoḥ durmilāsu

Adverb -durmilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria