Declension table of ?durmedhastva

Deva

NeuterSingularDualPlural
Nominativedurmedhastvam durmedhastve durmedhastvāni
Vocativedurmedhastva durmedhastve durmedhastvāni
Accusativedurmedhastvam durmedhastve durmedhastvāni
Instrumentaldurmedhastvena durmedhastvābhyām durmedhastvaiḥ
Dativedurmedhastvāya durmedhastvābhyām durmedhastvebhyaḥ
Ablativedurmedhastvāt durmedhastvābhyām durmedhastvebhyaḥ
Genitivedurmedhastvasya durmedhastvayoḥ durmedhastvānām
Locativedurmedhastve durmedhastvayoḥ durmedhastveṣu

Compound durmedhastva -

Adverb -durmedhastvam -durmedhastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria