Declension table of ?durmedhāvinī

Deva

FeminineSingularDualPlural
Nominativedurmedhāvinī durmedhāvinyau durmedhāvinyaḥ
Vocativedurmedhāvini durmedhāvinyau durmedhāvinyaḥ
Accusativedurmedhāvinīm durmedhāvinyau durmedhāvinīḥ
Instrumentaldurmedhāvinyā durmedhāvinībhyām durmedhāvinībhiḥ
Dativedurmedhāvinyai durmedhāvinībhyām durmedhāvinībhyaḥ
Ablativedurmedhāvinyāḥ durmedhāvinībhyām durmedhāvinībhyaḥ
Genitivedurmedhāvinyāḥ durmedhāvinyoḥ durmedhāvinīnām
Locativedurmedhāvinyām durmedhāvinyoḥ durmedhāvinīṣu

Compound durmedhāvini - durmedhāvinī -

Adverb -durmedhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria