Declension table of ?durmatīkṛtā

Deva

FeminineSingularDualPlural
Nominativedurmatīkṛtā durmatīkṛte durmatīkṛtāḥ
Vocativedurmatīkṛte durmatīkṛte durmatīkṛtāḥ
Accusativedurmatīkṛtām durmatīkṛte durmatīkṛtāḥ
Instrumentaldurmatīkṛtayā durmatīkṛtābhyām durmatīkṛtābhiḥ
Dativedurmatīkṛtāyai durmatīkṛtābhyām durmatīkṛtābhyaḥ
Ablativedurmatīkṛtāyāḥ durmatīkṛtābhyām durmatīkṛtābhyaḥ
Genitivedurmatīkṛtāyāḥ durmatīkṛtayoḥ durmatīkṛtānām
Locativedurmatīkṛtāyām durmatīkṛtayoḥ durmatīkṛtāsu

Adverb -durmatīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria