Declension table of ?durmatīkṛta

Deva

MasculineSingularDualPlural
Nominativedurmatīkṛtaḥ durmatīkṛtau durmatīkṛtāḥ
Vocativedurmatīkṛta durmatīkṛtau durmatīkṛtāḥ
Accusativedurmatīkṛtam durmatīkṛtau durmatīkṛtān
Instrumentaldurmatīkṛtena durmatīkṛtābhyām durmatīkṛtaiḥ durmatīkṛtebhiḥ
Dativedurmatīkṛtāya durmatīkṛtābhyām durmatīkṛtebhyaḥ
Ablativedurmatīkṛtāt durmatīkṛtābhyām durmatīkṛtebhyaḥ
Genitivedurmatīkṛtasya durmatīkṛtayoḥ durmatīkṛtānām
Locativedurmatīkṛte durmatīkṛtayoḥ durmatīkṛteṣu

Compound durmatīkṛta -

Adverb -durmatīkṛtam -durmatīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria