Declension table of ?durmati_ā

Deva

FeminineSingularDualPlural
Nominativedurmati_ā durmati_e durmati_āḥ
Vocativedurmati_e durmati_e durmati_āḥ
Accusativedurmati_ām durmati_e durmati_āḥ
Instrumentaldurmati_ayā durmati_ābhyām durmati_ābhiḥ
Dativedurmati_āyai durmati_ābhyām durmati_ābhyaḥ
Ablativedurmati_āyāḥ durmati_ābhyām durmati_ābhyaḥ
Genitivedurmati_āyāḥ durmati_ayoḥ durmati_ānām
Locativedurmati_āyām durmati_ayoḥ durmati_āsu

Adverb -durmati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria