Declension table of durmati

Deva

MasculineSingularDualPlural
Nominativedurmatiḥ durmatī durmatayaḥ
Vocativedurmate durmatī durmatayaḥ
Accusativedurmatim durmatī durmatīn
Instrumentaldurmatinā durmatibhyām durmatibhiḥ
Dativedurmataye durmatibhyām durmatibhyaḥ
Ablativedurmateḥ durmatibhyām durmatibhyaḥ
Genitivedurmateḥ durmatyoḥ durmatīnām
Locativedurmatau durmatyoḥ durmatiṣu

Compound durmati -

Adverb -durmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria