Declension table of ?durmaryādatā

Deva

FeminineSingularDualPlural
Nominativedurmaryādatā durmaryādate durmaryādatāḥ
Vocativedurmaryādate durmaryādate durmaryādatāḥ
Accusativedurmaryādatām durmaryādate durmaryādatāḥ
Instrumentaldurmaryādatayā durmaryādatābhyām durmaryādatābhiḥ
Dativedurmaryādatāyai durmaryādatābhyām durmaryādatābhyaḥ
Ablativedurmaryādatāyāḥ durmaryādatābhyām durmaryādatābhyaḥ
Genitivedurmaryādatāyāḥ durmaryādatayoḥ durmaryādatānām
Locativedurmaryādatāyām durmaryādatayoḥ durmaryādatāsu

Adverb -durmaryādatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria