Declension table of ?durmaryāda

Deva

NeuterSingularDualPlural
Nominativedurmaryādam durmaryāde durmaryādāni
Vocativedurmaryāda durmaryāde durmaryādāni
Accusativedurmaryādam durmaryāde durmaryādāni
Instrumentaldurmaryādena durmaryādābhyām durmaryādaiḥ
Dativedurmaryādāya durmaryādābhyām durmaryādebhyaḥ
Ablativedurmaryādāt durmaryādābhyām durmaryādebhyaḥ
Genitivedurmaryādasya durmaryādayoḥ durmaryādānām
Locativedurmaryāde durmaryādayoḥ durmaryādeṣu

Compound durmaryāda -

Adverb -durmaryādam -durmaryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria