Declension table of ?durmaratva

Deva

NeuterSingularDualPlural
Nominativedurmaratvam durmaratve durmaratvāni
Vocativedurmaratva durmaratve durmaratvāni
Accusativedurmaratvam durmaratve durmaratvāni
Instrumentaldurmaratvena durmaratvābhyām durmaratvaiḥ
Dativedurmaratvāya durmaratvābhyām durmaratvebhyaḥ
Ablativedurmaratvāt durmaratvābhyām durmaratvebhyaḥ
Genitivedurmaratvasya durmaratvayoḥ durmaratvānām
Locativedurmaratve durmaratvayoḥ durmaratveṣu

Compound durmaratva -

Adverb -durmaratvam -durmaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria