Declension table of ?durmarāyu

Deva

MasculineSingularDualPlural
Nominativedurmarāyuḥ durmarāyū durmarāyavaḥ
Vocativedurmarāyo durmarāyū durmarāyavaḥ
Accusativedurmarāyum durmarāyū durmarāyūn
Instrumentaldurmarāyuṇā durmarāyubhyām durmarāyubhiḥ
Dativedurmarāyave durmarāyubhyām durmarāyubhyaḥ
Ablativedurmarāyoḥ durmarāyubhyām durmarāyubhyaḥ
Genitivedurmarāyoḥ durmarāyvoḥ durmarāyūṇām
Locativedurmarāyau durmarāyvoḥ durmarāyuṣu

Compound durmarāyu -

Adverb -durmarāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria