Declension table of ?durmaraṇa

Deva

NeuterSingularDualPlural
Nominativedurmaraṇam durmaraṇe durmaraṇāni
Vocativedurmaraṇa durmaraṇe durmaraṇāni
Accusativedurmaraṇam durmaraṇe durmaraṇāni
Instrumentaldurmaraṇena durmaraṇābhyām durmaraṇaiḥ
Dativedurmaraṇāya durmaraṇābhyām durmaraṇebhyaḥ
Ablativedurmaraṇāt durmaraṇābhyām durmaraṇebhyaḥ
Genitivedurmaraṇasya durmaraṇayoḥ durmaraṇānām
Locativedurmaraṇe durmaraṇayoḥ durmaraṇeṣu

Compound durmaraṇa -

Adverb -durmaraṇam -durmaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria