Declension table of ?durmara

Deva

NeuterSingularDualPlural
Nominativedurmaram durmare durmarāṇi
Vocativedurmara durmare durmarāṇi
Accusativedurmaram durmare durmarāṇi
Instrumentaldurmareṇa durmarābhyām durmaraiḥ
Dativedurmarāya durmarābhyām durmarebhyaḥ
Ablativedurmarāt durmarābhyām durmarebhyaḥ
Genitivedurmarasya durmarayoḥ durmarāṇām
Locativedurmare durmarayoḥ durmareṣu

Compound durmara -

Adverb -durmaram -durmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria