Declension table of ?durmarṣitā

Deva

FeminineSingularDualPlural
Nominativedurmarṣitā durmarṣite durmarṣitāḥ
Vocativedurmarṣite durmarṣite durmarṣitāḥ
Accusativedurmarṣitām durmarṣite durmarṣitāḥ
Instrumentaldurmarṣitayā durmarṣitābhyām durmarṣitābhiḥ
Dativedurmarṣitāyai durmarṣitābhyām durmarṣitābhyaḥ
Ablativedurmarṣitāyāḥ durmarṣitābhyām durmarṣitābhyaḥ
Genitivedurmarṣitāyāḥ durmarṣitayoḥ durmarṣitānām
Locativedurmarṣitāyām durmarṣitayoḥ durmarṣitāsu

Adverb -durmarṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria